B 378-8 Vibhūtidhāraṇavidhi

Manuscript culture infobox

Filmed in: B 378/8
Title: Vibhūtidhāraṇavidhi
Dimensions: 20.5 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1366
Remarks:

Reel No. B 378-8

Inventory No. 86755

Title Vibhūtidhāraṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 9.2 cm

Binding Hole(s)

Folios 5

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1366

Manuscript Features

Excerpts

Beginning

oṃ namaḥ athaḥ pṛ(thi)vyā merupṛṣṭa ṛṣi sutalaṃ chaṃdaḥ kūrmode(va)tā āsane viniyogaḥ

pṛthvi(!) dhṛtā tvayā lokā devī tvaṃ viṣṇuṇā(!) dhṛtā

tvaṃ ca dhāraya māṃ devi pavitraṃ kurvva(!) āsaṇaṃ (!) || ❁ ||

au praṇavasya brahmādi ṛṣi(!) devī gāyatrī chaṃdaḥ paramātvā devatā || aṃ bījaṃ oṃ śaktiḥ maṃ

kīlakaṃ viṃdunādeti triprakāraṃ guṇajyoti mamātmā mama sarvakarmmārambhe pāṇāyāme(!) jape

viniyogaḥ || (fol. 1v1–6)


End

vibhūtir ni(n)dyate ja (!) narā brahmaṇo nanyajātakaḥ ||


pataṃti narake ghore yāvad brahmā caturmuṣaṃ ||


tāvat patito bhūmau bhasmān parena (!) mānavāḥ

śrāddhe yajñe jape home vaiśvadeveśvarārcane ||


ghṛtā tripuṇḍaraṃ bhasma(!) nādhṛtaṃ || tripuṇḍaraṃ bhavasthā mahāpātakanā (fol. 4v4–7)


Colophon

īti(!) vibhūtidhāranaṃ(!) || (fol. 4v3–4)

Microfilm Details

Reel No. B 378/8

Date of Filming 12-12-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 03-08-2011

Bibliography