B 378-8 Vibhūtidhāraṇavidhi
Manuscript culture infobox
Filmed in: B 378/8
Title: Vibhūtidhāraṇavidhi
Dimensions: 20.5 x 9.2 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1366
Remarks:
Reel No. B 378-8
Inventory No. 86755
Title Vibhūtidhāraṇavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 20.5 x 9.2 cm
Binding Hole(s)
Folios 5
Lines per Folio 8
Foliation figures in upper left-hand and lower right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1366
Manuscript Features
Excerpts
Beginning
oṃ namaḥ athaḥ pṛ(thi)vyā merupṛṣṭa ṛṣi sutalaṃ chaṃdaḥ kūrmode(va)tā āsane viniyogaḥ
pṛthvi(!) dhṛtā tvayā lokā devī tvaṃ viṣṇuṇā(!) dhṛtā
tvaṃ ca dhāraya māṃ devi pavitraṃ kurvva(!) āsaṇaṃ (!) || ❁ ||
au praṇavasya brahmādi ṛṣi(!) devī gāyatrī chaṃdaḥ paramātvā devatā || aṃ bījaṃ oṃ śaktiḥ maṃ
kīlakaṃ viṃdunādeti triprakāraṃ guṇajyoti mamātmā mama sarvakarmmārambhe pāṇāyāme(!) jape
viniyogaḥ || (fol. 1v1–6)
End
vibhūtir ni(n)dyate ja (!) narā brahmaṇo nanyajātakaḥ ||
pataṃti narake ghore yāvad brahmā caturmuṣaṃ ||
tāvat patito bhūmau bhasmān parena (!) mānavāḥ
śrāddhe yajñe jape home vaiśvadeveśvarārcane ||
ghṛtā tripuṇḍaraṃ bhasma(!) nādhṛtaṃ || tripuṇḍaraṃ bhavasthā mahāpātakanā (fol. 4v4–7)
Colophon
īti(!) vibhūtidhāranaṃ(!) || (fol. 4v3–4)
Microfilm Details
Reel No. B 378/8
Date of Filming 12-12-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 03-08-2011
Bibliography